Original

शुक्र उवाच ।अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम् ।अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते ॥ ३२ ॥

Segmented

शुक्र उवाच अस्मिन् विवाहे मा ग्लासीः अहम् पापम् नुदामि ते

Analysis

Word Lemma Parse
शुक्र शुक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्मिन् इदम् pos=n,g=m,c=7,n=s
विवाहे विवाह pos=n,g=m,c=7,n=s
मा मा pos=i
ग्लासीः ग्ला pos=v,p=2,n=s,l=lun_unaug
अहम् मद् pos=n,g=,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
नुदामि नुद् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s