Original

ययातिरुवाच ।अधर्मो न स्पृशेदेवं महान्मामिह भार्गव ।वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् ॥ ३१ ॥

Segmented

ययातिः उवाच अधर्मो न स्पृशेद् एवम् महान् माम् इह भार्गव वर्ण-संकर-जः ब्रह्मन्न् इति त्वाम् प्रवृणोमि अहम्

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अधर्मो अधर्म pos=n,g=m,c=1,n=s
pos=i
स्पृशेद् स्पृश् pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
महान् महत् pos=a,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
भार्गव भार्गव pos=n,g=m,c=8,n=s
वर्ण वर्ण pos=n,comp=y
संकर संकर pos=n,comp=y
जः pos=a,g=m,c=1,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
इति इति pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रवृणोमि प्रवृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s