Original

शुक्र उवाच ।वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया ।गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥ ३० ॥

Segmented

शुक्र उवाच वृतो ऽनया पतिः वीर सुतया त्वम् मे इष्टया गृहाण इमाम् मया दत्ताम् महिषीम् नहुषात्मज

Analysis

Word Lemma Parse
शुक्र शुक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वृतो वृ pos=va,g=m,c=1,n=s,f=part
ऽनया इदम् pos=n,g=f,c=3,n=s
पतिः पति pos=n,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
सुतया सुता pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इष्टया इष् pos=va,g=f,c=3,n=s,f=part
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
दत्ताम् दा pos=va,g=f,c=2,n=s,f=part
महिषीम् महिषी pos=n,g=f,c=2,n=s
नहुषात्मज नहुषात्मज pos=n,g=m,c=8,n=s