Original

क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम् ।खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च ॥ ३ ॥

Segmented

क्रीडन्त्यो ऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम् खादन्त्यो विविधान् भक्ष्यान् विदशन्त्यः फलानि च

Analysis

Word Lemma Parse
क्रीडन्त्यो क्रीड् pos=va,g=f,c=1,n=p,f=part
ऽभिरताः अभिरम् pos=va,g=f,c=1,n=p,f=part
सर्वाः सर्व pos=n,g=f,c=1,n=p
पिबन्त्यो पा pos=va,g=f,c=1,n=p,f=part
मधुमाधवीम् मधुमाधवी pos=n,g=f,c=2,n=s
खादन्त्यो खाद् pos=va,g=f,c=1,n=p,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
भक्ष्यान् भक्ष्य pos=n,g=m,c=2,n=p
विदशन्त्यः विदंश् pos=va,g=f,c=1,n=p,f=part
फलानि फल pos=n,g=n,c=2,n=p
pos=i