Original

दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः ।ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः ॥ २८ ॥

Segmented

दृष्ट्वा एव च आगतम् शुक्रम् ययातिः पृथिवीपतिः ववन्दे ब्राह्मणम् काव्यम् प्राञ्जलिः प्रणतः स्थितः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एव एव pos=i
pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
शुक्रम् शुक्र pos=n,g=m,c=2,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
काव्यम् काव्य pos=n,g=m,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
प्रणतः प्रणम् pos=va,g=m,c=1,n=s,f=part
स्थितः स्था pos=va,g=m,c=1,n=s,f=part