Original

वैशंपायन उवाच ।त्वरितं देवयान्याथ प्रेषितं पितुरात्मनः ।श्रुत्वैव च स राजानं दर्शयामास भार्गवः ॥ २७ ॥

Segmented

वैशंपायन उवाच त्वरितम् देवयान्या अथ प्रेषितम् पितुः आत्मनः श्रुत्वा एव च स राजानम् दर्शयामास भार्गवः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
देवयान्या देवयानी pos=n,g=f,c=3,n=s
अथ अथ pos=i
प्रेषितम् प्रेष् pos=va,g=n,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
एव एव pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
भार्गवः भार्गव pos=n,g=m,c=1,n=s