Original

देवयान्युवाच ।दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया ।अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ॥ २६ ॥

Segmented

देवयानी उवाच दत्ताम् वहस्व पित्रा माम् त्वम् हि राजन् वृतो मया अ याचतः भयम् न अस्ति दत्ताम् च प्रतिगृह्णतः

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दत्ताम् दा pos=va,g=f,c=2,n=s,f=part
वहस्व वह् pos=v,p=2,n=s,l=lot
पित्रा पितृ pos=n,g=m,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
pos=i
याचतः याच् pos=va,g=m,c=6,n=s,f=part
भयम् भय pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
दत्ताम् दा pos=va,g=f,c=2,n=s,f=part
pos=i
प्रतिगृह्णतः प्रतिग्रह् pos=va,g=m,c=6,n=s,f=part