Original

दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम ।अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ॥ २५ ॥

Segmented

दुराधर्षतरो विप्रः तस्मात् भीरु मतो मम अतो ऽदत्ताम् च पित्रा त्वाम् भद्रे न विवहामि अहम्

Analysis

Word Lemma Parse
दुराधर्षतरो दुराधर्षतर pos=a,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
अतो अतस् pos=i
ऽदत्ताम् अदत्त pos=a,g=f,c=2,n=s
pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
pos=i
विवहामि विवह् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s