Original

ययातिरुवाच ।एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते ।हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥ २४ ॥

Segmented

ययातिः उवाच एकम् आशीविषो हन्ति शस्त्रेण एकः च वध्यते हन्ति विप्रः सराष्ट्राणि पुरा अपि हि कोपितः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एकम् एक pos=n,g=m,c=2,n=s
आशीविषो आशीविष pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
एकः एक pos=n,g=m,c=1,n=s
pos=i
वध्यते वध् pos=v,p=3,n=s,l=lat
हन्ति हन् pos=v,p=3,n=s,l=lat
विप्रः विप्र pos=n,g=m,c=1,n=s
सराष्ट्राणि सराष्ट्र pos=a,g=n,c=2,n=p
पुरा पुर pos=n,g=n,c=2,n=p
अपि अपि pos=i
हि हि pos=i
कोपितः कोपय् pos=va,g=m,c=1,n=s,f=part