Original

देवयान्युवाच ।कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् ।दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ॥ २३ ॥

Segmented

देवयानी उवाच कथम् आशीविषात् सर्पतः ज्वलनात् सर्वतोमुखात् दुराधर्षतरो विप्र इति आत्थ पुरुष-ऋषभ

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
आशीविषात् आशीविष pos=n,g=m,c=5,n=s
सर्पतः सर्प pos=n,g=m,c=5,n=s
ज्वलनात् ज्वलन pos=a,g=m,c=5,n=s
सर्वतोमुखात् सर्वतोमुख pos=a,g=m,c=5,n=s
दुराधर्षतरो दुराधर्षतर pos=a,g=m,c=1,n=s
विप्र विप्र pos=n,g=m,c=1,n=s
इति इति pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s