Original

ययातिरुवाच ।क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् ।दुराधर्षतरो विप्रः पुरुषेण विजानता ॥ २२ ॥

Segmented

ययातिः उवाच क्रुद्धाद् आशीविषात् सर्पतः ज्वलनात् सर्वतोमुखात् दुराधर्षतरो विप्रः पुरुषेण विजानता

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्रुद्धाद् क्रुध् pos=va,g=m,c=5,n=s,f=part
आशीविषात् आशीविष pos=n,g=m,c=5,n=s
सर्पतः सर्प pos=n,g=m,c=5,n=s
ज्वलनात् ज्वलन pos=a,g=m,c=5,n=s
सर्वतोमुखात् सर्वतोमुख pos=a,g=m,c=5,n=s
दुराधर्षतरो दुराधर्षतर pos=a,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
विजानता विज्ञा pos=va,g=m,c=3,n=s,f=part