Original

कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् ।गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ॥ २१ ॥

Segmented

कथम् नु मे मनस्विन्याः पाणिम् अन्यः पुमान् स्पृशेत् गृहीतम् ऋषि-पुत्रेण स्वयम् वा अपि ऋषिणा त्वया

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
मे मद् pos=n,g=,c=6,n=s
मनस्विन्याः मनस्विन् pos=a,g=f,c=6,n=s
पाणिम् पाणि pos=n,g=m,c=2,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
स्पृशेत् स्पृश् pos=v,p=3,n=s,l=vidhilin
गृहीतम् ग्रह् pos=va,g=m,c=2,n=s,f=part
ऋषि ऋषि pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i
वा वा pos=i
अपि अपि pos=i
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s