Original

देवयान्युवाच ।पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा ।तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः ॥ २० ॥

Segmented

देवयानी उवाच पाणिधर्मो नाहुषैः अयम् न पुंभिः सेवितः पुरा तम् मे त्वम् अग्रहीः अग्रे वृणोमि त्वाम् अहम् ततः

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पाणिधर्मो पाणिधर्म pos=n,g=m,c=1,n=s
नाहुषैः नाहुष pos=n,g=m,c=8,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
पुंभिः पुंस् pos=n,g=m,c=3,n=p
सेवितः सेव् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
तम् तद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अग्रहीः ग्रह् pos=v,p=2,n=s,l=lun
अग्रे अग्र pos=n,g=n,c=7,n=s
वृणोमि वृ pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ततः ततस् pos=i