Original

तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा ।तमेव देशं संप्राप्ता यथाकामं चचार सा ।ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् ॥ २ ॥

Segmented

तेन दासी-सहस्रेण सार्धम् शर्मिष्ठया तदा तम् एव देशम् सम्प्राप्ता यथाकामम् चचार सा ताभिः सखीभिः सहिता सर्वाभिः मुदिता भृशम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
दासी दासी pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
सार्धम् सार्धम् pos=i
शर्मिष्ठया शर्मिष्ठा pos=n,g=f,c=3,n=s
तदा तदा pos=i
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
देशम् देश pos=n,g=m,c=2,n=s
सम्प्राप्ता सम्प्राप् pos=va,g=f,c=1,n=s,f=part
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
ताभिः तद् pos=n,g=f,c=3,n=p
सखीभिः सखी pos=n,g=f,c=3,n=p
सहिता सहित pos=a,g=f,c=1,n=s
सर्वाभिः सर्व pos=n,g=f,c=3,n=p
मुदिता मुद् pos=va,g=f,c=1,n=s,f=part
भृशम् भृशम् pos=i