Original

ययातिरुवाच ।एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने ।पृथग्धर्माः पृथक्शौचास्तेषां तु ब्राह्मणो वरः ॥ १९ ॥

Segmented

ययातिः उवाच एक-देह-उद्भवाः वर्णाः चत्वारो ऽपि वर-अङ्गने पृथक् धर्माः पृथक् शौचाः तेषाम् तु ब्राह्मणो वरः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एक एक pos=n,comp=y
देह देह pos=n,comp=y
उद्भवाः उद्भव pos=a,g=m,c=1,n=p
वर्णाः वर्ण pos=n,g=m,c=1,n=p
चत्वारो चतुर् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
वर वर pos=a,comp=y
अङ्गने अङ्गना pos=n,g=f,c=8,n=s
पृथक् पृथक् pos=i
धर्माः धर्म pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i
शौचाः शौच pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वरः वर pos=n,g=m,c=1,n=s