Original

ययातिरुवाच ।विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि ।अविवाह्या हि राजानो देवयानि पितुस्तव ॥ १७ ॥

Segmented

ययातिः उवाच विद्धि औशनसे भद्रम् ते न त्वाम् अर्हो ऽस्मि भामिनि अविवाह्या हि राजानो देवयानि पितुः ते

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विद्धि विद् pos=v,p=2,n=s,l=lot
औशनसे औशनस pos=a,g=f,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अर्हो अर्ह pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भामिनि भामिनी pos=n,g=f,c=8,n=s
अविवाह्या अविवाह्य pos=a,g=m,c=1,n=p
हि हि pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
देवयानि देवयानी pos=n,g=f,c=8,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s