Original

देवयान्युवाच ।द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह ।त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव ॥ १६ ॥

Segmented

देवयानी उवाच द्वाभ्याम् कन्या-सहस्राभ्याम् दास्या शर्मिष्ठया सह त्वद्-अधीना अस्मि भद्रम् ते सखा भर्ता च मे भव

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्वाभ्याम् द्वि pos=n,g=n,c=3,n=d
कन्या कन्या pos=n,comp=y
सहस्राभ्याम् सहस्र pos=n,g=n,c=3,n=d
दास्या दासी pos=n,g=f,c=3,n=s
शर्मिष्ठया शर्मिष्ठा pos=n,g=f,c=3,n=s
सह सह pos=i
त्वद् त्वद् pos=n,comp=y
अधीना अधीन pos=a,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
भव भू pos=v,p=2,n=s,l=lot