Original

ययातिरुवाच ।मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः ।बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि ॥ १५ ॥

Segmented

ययातिः उवाच मृग-लिप्सुः अहम् भद्रे पानीय-अर्थम् उपागतः बहु च अपि अनुयुक्तः ऽस्मि तन् माम् अनुज्ञा अर्हसि

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मृग मृग pos=n,comp=y
लिप्सुः लिप्सु pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
पानीय पानीय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अनुयुक्तः अनुयुज् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तन् तद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अनुज्ञा अनुज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat