Original

देवयान्युवाच ।केनास्यर्थेन नृपते इमं देशमुपागतः ।जिघृक्षुर्वारिजं किंचिदथ वा मृगलिप्सया ॥ १४ ॥

Segmented

देवयानी उवाच केन असि अर्थेन नृपते इमम् देशम् उपागतः जिघृक्षुः वारिजम् किंचिद् अथवा मृग-लिप्सया

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
केन pos=n,g=m,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
अर्थेन अर्थ pos=n,g=m,c=3,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
जिघृक्षुः जिघृक्षु pos=a,g=m,c=1,n=s
वारिजम् वारिज pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अथवा अथवा pos=i
मृग मृग pos=n,comp=y
लिप्सया लिप्सा pos=n,g=f,c=3,n=s