Original

ययातिरुवाच ।ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः ।राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ॥ १३ ॥

Segmented

ययातिः उवाच ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथम् गतः राजा अहम् राज-पुत्रः च ययातिः इति विश्रुतः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
कृत्स्नो कृत्स्न pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वेदः वेद pos=n,g=m,c=1,n=s
श्रुतिपथम् श्रुतिपथ pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
ययातिः ययाति pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part