Original

राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च ।किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ॥ १२ ॥

Segmented

राज-वत् रूप-वेषौ ते ब्राह्मीम् वाचम् बिभर्षि च किंनामा त्वम् कुतस् च असि कस्य पुत्रः च शंस मे

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
वत् वत् pos=i
रूप रूप pos=n,comp=y
वेषौ वेष pos=n,g=m,c=2,n=d
ते त्वद् pos=n,g=,c=6,n=s
ब्राह्मीम् ब्राह्म pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
बिभर्षि भृ pos=v,p=2,n=s,l=lat
pos=i
किंनामा किंनामन् pos=a,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कुतस् कुतस् pos=i
pos=i
असि अस् pos=v,p=2,n=s,l=lat
कस्य pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s