Original

देवयान्युवाच ।सर्व एव नरव्याघ्र विधानमनुवर्तते ।विधानविहितं मत्वा मा विचित्राः कथाः कृथाः ॥ ११ ॥

Segmented

देवयानी उवाच सर्व एव नर-व्याघ्र विधानम् अनुवर्तते विधान-विहितम् मत्वा मा विचित्राः कथाः कृथाः

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
विधानम् विधान pos=n,g=n,c=2,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
विधान विधान pos=n,comp=y
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
मत्वा मन् pos=vi
मा मा pos=i
विचित्राः विचित्र pos=a,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug