Original

वैशंपायन उवाच ।अथ दीर्घस्य कालस्य देवयानी नृपोत्तम ।वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ॥ १ ॥

Segmented

वैशंपायन उवाच अथ दीर्घस्य कालस्य देवयानी नृप-उत्तम वनम् तद् एव निर्याता क्रीडा-अर्थम् वरवर्णिनी

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
दीर्घस्य दीर्घ pos=a,g=m,c=6,n=s
कालस्य काल pos=n,g=m,c=6,n=s
देवयानी देवयानी pos=n,g=f,c=1,n=s
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
वनम् वन pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
निर्याता निर्या pos=va,g=f,c=1,n=s,f=part
क्रीडा क्रीडा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s