Original

प्रसाद्यतां देवयानी जीवितं ह्यत्र मे स्थितम् ।योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ॥ ९ ॥

Segmented

प्रसाद्यताम् देवयानी जीवितम् हि अत्र मे स्थितम् योगक्षेम-करः ते ऽहम् इन्द्रस्य इव बृहस्पतिः

Analysis

Word Lemma Parse
प्रसाद्यताम् प्रसादय् pos=v,p=3,n=s,l=lot
देवयानी देवयानी pos=n,g=f,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
हि हि pos=i
अत्र अत्र pos=i
मे मद् pos=n,g=,c=6,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
योगक्षेम योगक्षेम pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
इव इव pos=i
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s