Original

शुक्र उवाच ।समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः ।दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे ॥ ८ ॥

Segmented

शुक्र उवाच समुद्रम् प्रविशध्वम् वा दिशो वा द्रवत असुराः दुहितुः न अप्रियम् सोढुम् शक्तो ऽहम् दयिता हि मे

Analysis

Word Lemma Parse
शुक्र शुक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
प्रविशध्वम् प्रविश् pos=v,p=2,n=p,l=lot
वा वा pos=i
दिशो दिश् pos=n,g=f,c=2,n=p
वा वा pos=i
द्रवत द्रु pos=v,p=2,n=p,l=lot
असुराः असुर pos=n,g=m,c=8,n=p
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
pos=i
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
सोढुम् सह् pos=vi
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
दयिता दयित pos=a,g=f,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s