Original

यद्यस्मानपहाय त्वमितो गच्छसि भार्गव ।समुद्रं संप्रवेक्ष्यामो नान्यदस्ति परायणम् ॥ ७ ॥

Segmented

यदि अस्मान् अपहाय त्वम् इतो गच्छसि भार्गव समुद्रम् सम्प्रवेक्ष्यामो न अन्यत् अस्ति परायणम्

Analysis

Word Lemma Parse
यदि यदि pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
अपहाय अपहा pos=vi
त्वम् त्व pos=n,g=n,c=1,n=s
इतो इतस् pos=i
गच्छसि गम् pos=v,p=2,n=s,l=lat
भार्गव भार्गव pos=n,g=m,c=8,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
सम्प्रवेक्ष्यामो सम्प्रविश् pos=v,p=1,n=p,l=lrt
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
परायणम् परायण pos=n,g=n,c=1,n=s