Original

वृषपर्वोवाच ।नाधर्मं न मृषावादं त्वयि जानामि भार्गव ।त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ॥ ६ ॥

Segmented

वृषपर्वा उवाच न अधर्मम् न मृषावादम् त्वयि जानामि भार्गव त्वयि धर्मः च सत्यम् च तत् प्रसीदतु नो भवान्

Analysis

Word Lemma Parse
वृषपर्वा वृषपर्वन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
pos=i
मृषावादम् मृषावाद pos=n,g=m,c=2,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
भार्गव भार्गव pos=n,g=m,c=8,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्रसीदतु प्रसद् pos=v,p=3,n=s,l=lot
नो मद् pos=n,g=,c=6,n=p
भवान् भवत् pos=a,g=m,c=1,n=s