Original

वधादनर्हतस्तस्य वधाच्च दुहितुर्मम ।वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् ।स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह ॥ ४ ॥

Segmented

वधाद् अनर्हत् तस्य वधात् च दुहितुः मम वृषपर्वन् निबोध इदम् त्यक्ष्यामि त्वाम् स बान्धवम् स्थातुम् त्वद्-विषये राजन् न शक्ष्यामि त्वया सह

Analysis

Word Lemma Parse
वधाद् वध pos=n,g=m,c=5,n=s
अनर्हत् अनर्हत् pos=a,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वधात् वध pos=n,g=m,c=5,n=s
pos=i
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
वृषपर्वन् वृषपर्वन् pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
त्यक्ष्यामि त्यज् pos=v,p=1,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
स्थातुम् स्था pos=vi
त्वद् त्वद् pos=n,comp=y
विषये विषय pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i