Original

यदघातयथा विप्रं कचमाङ्गिरसं तदा ।अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ॥ ३ ॥

Segmented

यद् अघातयथा विप्रम् कचम् आङ्गिरसम् तदा अपाप-शीलम् धर्म-ज्ञम् शुश्रूषुम् मद्-गृहे रतम्

Analysis

Word Lemma Parse
यद् यत् pos=i
अघातयथा घातय् pos=v,p=2,n=s,l=lan
विप्रम् विप्र pos=n,g=m,c=2,n=s
कचम् कच pos=n,g=m,c=2,n=s
आङ्गिरसम् आङ्गिरस pos=a,g=m,c=2,n=s
तदा तदा pos=i
अपाप अपाप pos=a,comp=y
शीलम् शील pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
शुश्रूषुम् शुश्रूषु pos=a,g=m,c=2,n=s
मद् मद् pos=n,comp=y
गृहे गृह pos=n,g=m,c=7,n=s
रतम् रम् pos=va,g=m,c=2,n=s,f=part