Original

एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः ।प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ॥ २५ ॥

Segmented

एवम् उक्तो दुहित्रा स द्विजश्रेष्ठो महा-यशाः प्रविवेश पुरम् हृष्टः पूजितः सर्व-दानवैः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
दुहित्रा दुहितृ pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
द्विजश्रेष्ठो द्विजश्रेष्ठ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
पुरम् पुर pos=n,g=n,c=2,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
दानवैः दानव pos=n,g=m,c=3,n=p