Original

प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम ।अमोघं तव विज्ञानमस्ति विद्याबलं च ते ॥ २४ ॥

Segmented

प्रविशामि पुरम् तात तुष्टा अस्मि द्विजसत्तम अमोघम् तव विज्ञानम् अस्ति विद्या-बलम् च ते

Analysis

Word Lemma Parse
प्रविशामि प्रविश् pos=v,p=1,n=s,l=lat
पुरम् पुर pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
तुष्टा तुष् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
अमोघम् अमोघ pos=a,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
विद्या विद्या pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s