Original

शर्मिष्ठोवाच ।येन केनचिदार्तानां ज्ञातीनां सुखमावहेत् ।अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता ॥ २२ ॥

Segmented

शर्मिष्ठा उवाच येन केनचिद् आर्तानाम् ज्ञातीनाम् सुखम् आवहेत् अतस् त्वा अनुयास्यामि यत्र दास्यति ते पिता

Analysis

Word Lemma Parse
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
येन यद् pos=n,g=n,c=3,n=s
केनचिद् कश्चित् pos=n,g=n,c=3,n=s
आर्तानाम् आर्त pos=a,g=m,c=6,n=p
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
सुखम् सुख pos=n,g=n,c=2,n=s
आवहेत् आवह् pos=v,p=3,n=s,l=vidhilin
अतस् अतस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अनुयास्यामि अनुया pos=v,p=1,n=s,l=lrt
यत्र यत्र pos=i
दास्यति दा pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s