Original

देवयान्युवाच ।स्तुवतो दुहिता तेऽहं बन्दिनः प्रतिगृह्णतः ।स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥ २१ ॥

Segmented

देवयानी उवाच स्तुवतो दुहिता ते ऽहम् बन्दिनः प्रतिगृह्णतः स्तूयमानस्य दुहिता कथम् दासी भविष्यसि

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्तुवतो स्तु pos=va,g=m,c=6,n=s,f=part
दुहिता दुहितृ pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
बन्दिनः बन्दिन् pos=n,g=m,c=6,n=s
प्रतिगृह्णतः प्रतिग्रह् pos=va,g=m,c=6,n=s,f=part
स्तूयमानस्य स्तु pos=va,g=m,c=6,n=s,f=part
दुहिता दुहितृ pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
दासी दासी pos=n,g=f,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt