Original

शर्मिष्ठोवाच ।अहं कन्यासहस्रेण दासी ते परिचारिका ।अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥ २० ॥

Segmented

शर्मिष्ठा उवाच अहम् कन्या-सहस्रेण दासी ते परिचारिका अनु त्वाम् तत्र यास्यामि यत्र दास्यति ते पिता

Analysis

Word Lemma Parse
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
कन्या कन्या pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
दासी दासी pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
परिचारिका परिचारिका pos=n,g=f,c=1,n=s
अनु अनु pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
तत्र तत्र pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
यत्र यत्र pos=i
दास्यति दा pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s