Original

नाधर्मश्चरितो राजन्सद्यः फलति गौरिव ।पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति ।फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे ॥ २ ॥

Segmented

न अधर्मः चरितवान् राजन् सद्यः फलति गौः इव पुत्रेषु वा नप्तृषु वा न चेद् आत्मनि पश्यति फलति एव ध्रुवम् पापम् गुरु-भुक्तम् इव उदरे

Analysis

Word Lemma Parse
pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
चरितवान् चर् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
सद्यः सद्यस् pos=i
फलति फल् pos=v,p=3,n=s,l=lat
गौः गो pos=n,g=,c=1,n=s
इव इव pos=i
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
वा वा pos=i
नप्तृषु नप्तृ pos=n,g=m,c=7,n=p
वा वा pos=i
pos=i
चेद् चेद् pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
फलति फल् pos=v,p=3,n=s,l=lat
एव एव pos=i
ध्रुवम् ध्रुवम् pos=i
पापम् पाप pos=n,g=n,c=1,n=s
गुरु गुरु pos=a,comp=y
भुक्तम् भुक्त pos=n,g=n,c=1,n=s
इव इव pos=i
उदरे उदर pos=n,g=n,c=7,n=s