Original

वैशंपायन उवाच ।ततः कन्यासहस्रेण वृता शिबिकया तदा ।पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ॥ १९ ॥

Segmented

वैशंपायन उवाच ततः कन्या-सहस्रेण वृता शिबिकया तदा पितुः नियोगात् त्वरिता निश्चक्राम पुर-उत्तमात्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कन्या कन्या pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
वृता वृ pos=va,g=f,c=1,n=s,f=part
शिबिकया शिबिका pos=n,g=f,c=3,n=s
तदा तदा pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
नियोगात् नियोग pos=n,g=m,c=5,n=s
त्वरिता त्वरित pos=a,g=f,c=1,n=s
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
पुर पुर pos=n,comp=y
उत्तमात् उत्तम pos=a,g=n,c=5,n=s