Original

शर्मिष्ठोवाच ।सा यं कामयते कामं करवाण्यहमद्य तम् ।मा त्वेवापगमच्छुक्रो देवयानी च मत्कृते ॥ १८ ॥

Segmented

शर्मिष्ठा उवाच सा यम् कामयते कामम् करवाणि अहम् अद्य तम् मा तु एव अपगमत् शुक्रः देवयानी च मद्-कृते

Analysis

Word Lemma Parse
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
कामयते कामय् pos=v,p=3,n=s,l=lat
कामम् काम pos=n,g=m,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
अहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
तम् तद् pos=n,g=m,c=2,n=s
मा मा pos=i
तु तु pos=i
एव एव pos=i
अपगमत् अपगम् pos=v,p=3,n=s,l=lun_unaug
शुक्रः शुक्र pos=n,g=m,c=1,n=s
देवयानी देवयानी pos=n,g=f,c=1,n=s
pos=i
मद् मद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s