Original

त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः ।सा यं कामयते कामं स कार्योऽद्य त्वयानघे ॥ १७ ॥

Segmented

त्यजति ब्राह्मणः शिष्यान् देवयान्या प्रचोदितः सा यम् कामयते कामम् स कार्यो ऽद्य त्वया अनघे

Analysis

Word Lemma Parse
त्यजति त्यज् pos=v,p=3,n=s,l=lat
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
देवयान्या देवयानी pos=n,g=f,c=3,n=s
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
कामयते कामय् pos=v,p=3,n=s,l=lat
कामम् काम pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
ऽद्य अद्य pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अनघे अनघ pos=a,g=f,c=8,n=s