Original

वैशंपायन उवाच ।ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत् ।उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥ १६ ॥

Segmented

वैशंपायन उवाच ततो धात्री तत्र गत्वा शर्मिष्ठाम् वाक्यम् अब्रवीत् उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनाम् सुखम् आवह

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
धात्री धात्री pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
गत्वा गम् pos=vi
शर्मिष्ठाम् शर्मिष्ठा pos=n,g=f,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
भद्रे भद्र pos=a,g=f,c=8,n=s
शर्मिष्ठे शर्मिष्ठा pos=n,g=f,c=8,n=s
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
सुखम् सुख pos=n,g=n,c=2,n=s
आवह आवह pos=a,g=m,c=8,n=s