Original

वृषपर्वोवाच ।उत्तिष्ठ हे संग्रहीत्रि शर्मिष्ठां शीघ्रमानय ।यं च कामयते कामं देवयानी करोतु तम् ॥ १५ ॥

Segmented

वृषपर्वा उवाच उत्तिष्ठ हे संग्रहीत्रि शर्मिष्ठाम् शीघ्रम् आनय यम् च कामयते कामम् देवयानी करोतु तम्

Analysis

Word Lemma Parse
वृषपर्वा वृषपर्वन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
हे हे pos=i
संग्रहीत्रि संग्रहीतृ pos=a,g=f,c=8,n=s
शर्मिष्ठाम् शर्मिष्ठा pos=n,g=f,c=2,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
आनय आनी pos=v,p=2,n=s,l=lot
यम् यद् pos=n,g=m,c=2,n=s
pos=i
कामयते कामय् pos=v,p=3,n=s,l=lat
कामम् काम pos=n,g=m,c=2,n=s
देवयानी देवयानी pos=n,g=f,c=1,n=s
करोतु कृ pos=v,p=3,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s