Original

देवयान्युवाच ।दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये ।अनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता ॥ १४ ॥

Segmented

देवयानी उवाच दासीम् कन्या-सहस्रेण शर्मिष्ठाम् अभिकामये अनु माम् तत्र गच्छेत् सा यत्र दास्यति मे पिता

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दासीम् दासी pos=n,g=f,c=2,n=s
कन्या कन्या pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
शर्मिष्ठाम् शर्मिष्ठा pos=n,g=f,c=2,n=s
अभिकामये अभिकामय् pos=v,p=1,n=s,l=lat
अनु अनु pos=i
माम् मद् pos=n,g=,c=2,n=s
तत्र तत्र pos=i
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
सा तद् pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
दास्यति दा pos=v,p=3,n=s,l=lrt
मे मद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s