Original

वृषपर्वोवाच ।यं काममभिकामासि देवयानि शुचिस्मिते ।तत्तेऽहं संप्रदास्यामि यदि चेदपि दुर्लभम् ॥ १३ ॥

Segmented

वृषपर्वा उवाच यम् कामम् अभिकामा असि देवयानि शुचि-स्मिते तत् ते ऽहम् सम्प्रदास्यामि यदि चेद् अपि दुर्लभम्

Analysis

Word Lemma Parse
वृषपर्वा वृषपर्वन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यम् यद् pos=n,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
अभिकामा अभिकाम pos=a,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
देवयानि देवयानी pos=n,g=f,c=8,n=s
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
सम्प्रदास्यामि सम्प्रदा pos=v,p=1,n=s,l=lrt
यदि यदि pos=i
चेद् चेद् pos=i
अपि अपि pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s