Original

देवयान्युवाच ।यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव ।नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ॥ १२ ॥

Segmented

देवयानी उवाच यदि त्वम् ईश्वरः तात राज्ञो वित्तस्य भार्गव न अभिजानामि तत् ते ऽहम् राजा तु वदतु स्वयम्

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
वित्तस्य वित्त pos=n,g=n,c=6,n=s
भार्गव भार्गव pos=n,g=m,c=8,n=s
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तु तु pos=i
वदतु वद् pos=v,p=3,n=s,l=lot
स्वयम् स्वयम् pos=i