Original

शुक्र उवाच ।यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर ।तस्येश्वरोऽस्मि यदि ते देवयानी प्रसाद्यताम् ॥ ११ ॥

Segmented

शुक्र उवाच यत् किंचिद् अस्ति द्रविणम् दैत्य-इन्द्राणाम् महा-असुर तस्य ईश्वरः ऽस्मि यदि ते देवयानी प्रसाद्यताम्

Analysis

Word Lemma Parse
शुक्र शुक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
द्रविणम् द्रविण pos=n,g=n,c=1,n=s
दैत्य दैत्य pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
असुर असुर pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
देवयानी देवयानी pos=n,g=f,c=1,n=s
प्रसाद्यताम् प्रसादय् pos=v,p=3,n=s,l=lot