Original

वृषपर्वोवाच ।यत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गव ।भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः ॥ १० ॥

Segmented

वृषपर्वा उवाच यत् किंचिद् असुर-इन्द्राणाम् विद्यते वसु भार्गव भुवि हस्ति-गवाश्वम् वा तस्य त्वम् मम च ईश्वरः

Analysis

Word Lemma Parse
वृषपर्वा वृषपर्वन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
असुर असुर pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
वसु वसु pos=n,g=n,c=1,n=s
भार्गव भार्गव pos=n,g=m,c=8,n=s
भुवि भू pos=n,g=f,c=7,n=s
हस्ति हस्तिन् pos=n,comp=y
गवाश्वम् गवाश्व pos=n,g=n,c=1,n=s
वा वा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s