Original

वैशंपायन उवाच ।ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह ।वृषपर्वाणमासीनमित्युवाचाविचारयन् ॥ १ ॥

Segmented

वैशंपायन उवाच ततः काव्यो भृगु-श्रेष्ठः समन्युः उपगम्य ह वृषपर्वाणम् आसीनम् इति उवाच अविचारयत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
काव्यो काव्य pos=n,g=m,c=1,n=s
भृगु भृगु pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
समन्युः समन्यु pos=a,g=m,c=1,n=s
उपगम्य उपगम् pos=vi
pos=i
वृषपर्वाणम् वृषपर्वन् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
अविचारयत् अविचारयत् pos=a,g=m,c=1,n=s