Original

शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता ।तस्मात्संकीर्णवृत्तेषु वासो मम न रोचते ॥ ९ ॥

Segmented

शिष्यस्य अशिष्य-वृत्ति हि न क्षन्तव्यम् बुभूषता तस्मात् संकीर्ण-वृत्तेषु वासो मम न रोचते

Analysis

Word Lemma Parse
शिष्यस्य शिष्य pos=n,g=m,c=6,n=s
अशिष्य अशिष्य pos=a,comp=y
वृत्ति वृत्ति pos=n,g=m,c=6,n=s
हि हि pos=i
pos=i
क्षन्तव्यम् क्षम् pos=va,g=n,c=1,n=s,f=krtya
बुभूषता बुभूष् pos=va,g=m,c=3,n=s,f=part
तस्मात् तद् pos=n,g=n,c=5,n=s
संकीर्ण संकृ pos=va,comp=y,f=part
वृत्तेषु वृत् pos=va,g=m,c=7,n=p,f=part
वासो वास pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat