Original

यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः ।न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न बलाबलम् ॥ ७ ॥

Segmented

यत् कुमाराः कुमारी च वैरम् कुर्युः अचेतसः न तत् प्राज्ञो ऽनुकुर्वीत विदुः ते न बलाबलम्

Analysis

Word Lemma Parse
यत् यत् pos=i
कुमाराः कुमार pos=n,g=m,c=1,n=p
कुमारी कुमारी pos=n,g=f,c=1,n=p
pos=i
वैरम् वैर pos=n,g=n,c=2,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
अचेतसः अचेतस् pos=a,g=m,c=1,n=p
pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
ऽनुकुर्वीत अनुकृ pos=v,p=3,n=s,l=vidhilin
विदुः विद् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
pos=i
बलाबलम् बलाबल pos=n,g=n,c=2,n=s