Original

यो यजेदपरिश्रान्तो मासि मासि शतं समाः ।न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः ॥ ६ ॥

Segmented

यो यजेद् अपरिश्रान्तो मासि मासि शतम् समाः न क्रुध्येद् यः च सर्वस्य तयोः अक्रोधनो ऽधिकः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
यजेद् यज् pos=v,p=3,n=s,l=vidhilin
अपरिश्रान्तो अपरिश्रान्त pos=a,g=m,c=1,n=s
मासि मास् pos=n,g=m,c=7,n=s
मासि मास् pos=n,g=m,c=7,n=s
शतम् शत pos=n,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p
pos=i
क्रुध्येद् क्रुध् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
pos=i
सर्वस्य सर्व pos=n,g=m,c=6,n=s
तयोः तद् pos=n,g=m,c=6,n=d
अक्रोधनो अक्रोधन pos=a,g=m,c=1,n=s
ऽधिकः अधिक pos=a,g=m,c=1,n=s