Original

यः संधारयते मन्युं योऽतिवादांस्तितिक्षति ।यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥ ५ ॥

Segmented

यः संधारयते मन्युम् यो अतिवादान् तितिक्षति यः च तप्तो न तपति दृढम् सो ऽर्थस्य भाजनम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
संधारयते संधारय् pos=v,p=3,n=s,l=lat
मन्युम् मन्यु pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
अतिवादान् अतिवाद pos=n,g=m,c=2,n=p
तितिक्षति तितिक्ष् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
तप्तो तप् pos=va,g=m,c=1,n=s,f=part
pos=i
तपति तप् pos=v,p=3,n=s,l=lat
दृढम् दृढ pos=a,g=n,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽर्थस्य अर्थ pos=n,g=m,c=6,n=s
भाजनम् भाजन pos=n,g=n,c=1,n=s